B 274-7 Haritālikāvratakathā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 274/7
Title: Haritālikāvratakathā
Dimensions: 23.2 x 10.2 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1080
Remarks:


Reel No. B 274-7 Inventory No. 23346

Title Haritālikāvratakathā

Remarks This text is assigned to Bhaviṣyottarapurāṇa

Author Vyāsa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23 x 10.2 cm

Folios 6

Lines per Folio 11

Foliation figures in the left-hand margin of verso under the abbreviation haritā. and lower right-hand margin of verso.

Date of Copying Śāke 1767

Place of Copying Maṃgalāgaurī

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5/1080

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīumāmaheśvarābhyāṃ namaḥ ||

adyety ādi, puṇyatithau (2) mama iha janmani janmāṃtare ca akhaṇḍitasaubhāgyādi sakalamanorathaputra(3)pautradhanadhānyādidīrghāyuṣyanairujyāvaidhavyasarvasaubhāgyakāmanayā (4) bhavānīśaṃkaraprītyarthaṃ asmin haritālikāvrate śivagaṇeśayutā (!) pra(5)tivārṣikavihitaṃ gaurīpūjanam ahaṃ kariṣye || (fol. r1–5)

End

iti maṃtraiḥ vāyanaṃ dadyā(7)t || yasya smṛtyā ca nāmoktyā ○ || anena haritāvratāṃgabhūtaumāma(8)heśvarapūjanākhyena karmaṇā umāmaheśvarau prīyetāṃ || rātrau jāgaraṇaṃ (9) kṛtvā || prātaḥ uttarapūjāṃ kṛtvā visarjayet || (fol. 6r6–9)

Colophon

iti bhaviṣyottarapurā(10)ṇe haritālikāpūjā samāptā ||

śake 1767 nalanāmasaṃvatsare śrā(11)vaṇavadya (!) ṣaṣṭayāṃ (!) maṃdavāsare maṃgalāgaurīsaṃnidhau samāptā || śrī || (fol. 16r9–11)

Microfilm Details

Reel No. B 274/7

Date of Filming 08-05-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 16-07-2003

Bibliography